
See Our team
Wondering how we keep quality?
Got unsolved questions? Ask Questions
GATE
GMAT
CBSE
NCERT
Career
Interview
Railway
UPSC
NID
NIFT-UG
NIFT-PG
PHP
AJAX
JavaScript
Node Js
Shell Script
Research
( Rig Veda Mandala 2 ) which hyme of Rig Vedas 2nd mandala mentions " Brhaspati, God immortal! verily the Gods have gained from thee, the wise, a share in holy rites."
Rig Veda Mandala 2
जयेष्ठराजं बरह्मणां बरह्मणस पत आ नः षर्ण्वन्नूतिभिः सीद सादनम ||
देवाश्चित ते असुर्य परचेतसो बर्हस्पते यज्ञियं भागमानशुः |
उस्रा इव सूर्यो जयोतिषा महो विश्वेषामिज्जनिता बरह्मणामसि ||
आ विबाध्या परिरापस्तमांसि च जयोतिष्मन्तं रथं रतस्य तिष्ठसि |
बर्हस्पते भीमममित्रदम्भनं रक्षोहणंगोत्रभिदं सवर्विदम ||
सुनीतिभिर्नयसि तरायसे जनं यस्तुभ्यं दाशान न तमंहो अश्नवत |
बरह्मद्विषस्तपनो मन्युमीरसि बर्हस्पते महि तत ते महित्वनम ||
न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न दवयाविनः |
विश्वा इदस्माद धवरसो वि बाधसे यं सुगोपा रक्षसि बरह्मणस पते ||
तवं नो गोपाः पथिक्र्द विचक्षणस्तव वरताय मतिभिर्जरामहे |
बर्हस्पते यो नो अभि हवरो दधे सवा तं मर्मर्तु दुछुना हरस्वती ||
उत वा यो नो मर्चयादनागसो.अरातीवा मर्तः सानुको वर्कः |
बर्हस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कर्धि ||
तरातारं तवा तनूनां हवामहे.अवस्पर्तरधिवक्तारमस्मयुम |
बर्हस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नमुन नशन ||
तवया वयं सुव्र्धा बरह्मणस पते सपार्हा वसु मनुष्या ददीमहि |
या नो दूरे तळितो या अरातयो.अभि सन्ति जम्भया ता अनप्नसः ||
तवया वयमुत्तमं धीमहे वयो बर्हस्पते पप्रिणा सस्निना युजा |
मा नो दुःशंसो अभिदिप्सुरीशत पर सुशंसा मतिभिस्तारिषीमहि ||
अनानुदो वर्षभो जग्मिराहवं निष्टप्ता शत्रुं पर्तनासुसासहिः |
असि सत्य रणया बरह्मणस पत उग्रस्य चिद दमिता वीळुहर्षिणः ||
अदेवेन मनसा यो रिशण्यति शासामुग्रो मन्यमानो जिघांसति |
बर्हस्पते म परणक तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः ||
भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनं धनम |
विश्वा इदर्यो अभिदिप्स्वो मर्धो बर्हस्पतिर्वि ववर्हा रथां इव ||
तेजिष्थया तपनि रक्षसस्तप ये तवा निदे दधिरे दर्ष्टवीर्यम |
आविस्तत कर्ष्व यदसत त उक्थ्यं बर्हस्पते वि परिरापो अर्दय ||
बर्हस्पते अति यदर्यो अर्हाद दयुमद विभाति करतुमज्जनेषु |
यद दीदयच्छवस रतप्रजात तदस्मसु दरविणं धेहिचित्रम ||
मा न सतेनेभ्यो ये अभि दरुहस पदे निरामिणो रिपवो.अन्नेषु जाग्र्धुः |
आ देवानामोहते वि वरयो हर्दि बर्हस्पते नपरः साम्नो विदुः ||
विश्वेभ्यो हि तवा भुवनेभ्यस परि तवष्टाजनत साम्नः साम्नः कविः |
स रणचिद रणया बरह्मणस पतिर्द्रुहो हन्ता मह रतस्य धर्तरि ||
तव शरिये वयजिहीत पर्वतो गवां गोत्रमुदस्र्जो यदङगिरः |
इन्द्रेण युजा तमसा परीव्र्तं बर्हस्पते निरपामौब्जो अर्णवम ||
बरह्मणस पते तवमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व |
विश्वं तद भद्रं यदवन्ति देवा बर्हद वदेम ... ||
We made eduladder by keeping the ideology of building a supermarket of all the educational material available under one roof. We are doing it with the help of individual contributors like you, interns and employees. So the resources you are looking for can be easily available and accessible also with the freedom of remix reuse and reshare our content under the terms of creative commons license with attribution required close.
You can also contribute to our vision of "Helping student to pass any exams" with these. Answer a question: You can answer the questions not yet answered in eduladder.How to answer a question Career: Work or do your internship with us.Work with us Create a video: You can teach anything and everything each video should be less than five minutes should cover the idea less than five min.How to upload a video on eduladder